Original

तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् ।ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् ॥ ८ ॥

Segmented

तथा एव मद्र-राजः ऽपि भीमम् दृष्ट्वा महा-बलम् ससार अभिमुखः तूर्णम् शार्दूल इव कुञ्जरम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
ससार सृ pos=v,p=3,n=s,l=lit
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
शार्दूल शार्दूल pos=n,g=m,c=1,n=s
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s