Original

सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् ।एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः ॥ ६ ॥

Segmented

सौभद्रो अपि अशनि-प्रख्याम् प्रगृह्य महतीम् गदाम् एहि एहि इति अब्रवीत् शल्यम् यत्नाद् भीमेन वारितः

Analysis

Word Lemma Parse
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
अपि अपि pos=i
अशनि अशनि pos=n,comp=y
प्रख्याम् प्रख्या pos=n,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
एहि pos=v,p=2,n=s,l=lot
एहि pos=v,p=2,n=s,l=lot
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शल्यम् शल्य pos=n,g=m,c=2,n=s
यत्नाद् यत्न pos=n,g=m,c=5,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
वारितः वारय् pos=va,g=m,c=1,n=s,f=part