Original

तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् ।जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥ ५ ॥

Segmented

तम् दीप्तम् इव कालाग्निम् दण्ड-हस्तम् इव अन्तकम् जवेन अभ्यपतत् भीमः प्रगृह्य महतीम् गदाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
कालाग्निम् कालाग्नि pos=n,g=m,c=2,n=s
दण्ड दण्ड pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
जवेन जव pos=n,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
भीमः भीम pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s