Original

सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः ।भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह ॥ ३७ ॥

Segmented

सिंहनादान् भृशम् चक्रुः शङ्खान् दध्मुः च हर्षिताः भेरी च वादयामासुः मृदङ्गान् च आनकैः सह

Analysis

Word Lemma Parse
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
भृशम् भृशम् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
pos=i
हर्षिताः हर्षय् pos=va,g=m,c=1,n=p,f=part
भेरी भेरी pos=n,g=f,c=2,n=p
pos=i
वादयामासुः वादय् pos=v,p=3,n=p,l=lit
मृदङ्गान् मृदङ्ग pos=n,g=m,c=2,n=p
pos=i
आनकैः आनक pos=n,g=m,c=3,n=p
सह सह pos=i