Original

निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः ।व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः ॥ ३६ ॥

Segmented

निर्जित्य धार्तराष्ट्रान् तु पाण्डवेया महा-रथाः व्यरोचन्त रणे राजन् दीप्यमाना यशस्विनः

Analysis

Word Lemma Parse
निर्जित्य निर्जि pos=vi
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
तु तु pos=i
पाण्डवेया पाण्डवेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
व्यरोचन्त विरुच् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दीप्यमाना दीप् pos=va,g=m,c=1,n=p,f=part
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p