Original

ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः ।भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव ॥ ३५ ॥

Segmented

ते पाण्डवैः अर्द्यमानाः तावकाः जित-काशिन् भीता दिशो ऽन्वपद्यन्त वात-नुत्ताः घना इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अर्द्यमानाः अर्दय् pos=va,g=m,c=1,n=p,f=part
तावकाः तावक pos=a,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=3,n=p
भीता भी pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
ऽन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
वात वात pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
घना घन pos=n,g=m,c=1,n=p
इव इव pos=i