Original

ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् ।सनागरथपत्त्यश्वाः समकम्पन्त मारिष ॥ ३४ ॥

Segmented

ततो मद्र-अधिपम् दृष्ट्वा तव पुत्राः पराङ्मुखम् स नाग-रथ-पत्ति-अश्वाः समकम्पन्त मारिष

Analysis

Word Lemma Parse
ततो ततस् pos=i
मद्र मद्र pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पराङ्मुखम् पराङ्मुख pos=a,g=m,c=2,n=s
pos=i
नाग नाग pos=n,comp=y
रथ रथ pos=n,comp=y
पत्ति पत्ति pos=n,comp=y
अश्वाः अश्व pos=n,g=m,c=1,n=p
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
मारिष मारिष pos=n,g=m,c=8,n=s