Original

क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः ।भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत ॥ ३३ ॥

Segmented

क्षीब-वत् विह्वलो वीरो निमेषात् पुनः उत्थितः भीमो ऽपि सु महा-बाहुः गदा-पाणिः अदृश्यत

Analysis

Word Lemma Parse
क्षीब क्षीब pos=a,comp=y
वत् वत् pos=i
विह्वलो विह्वल pos=a,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
निमेषात् निमेष pos=n,g=m,c=5,n=s
पुनः पुनर् pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
भीमो भीम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan