Original

ततः सगदमारोप्य मद्राणामधिपं रथम् ।अपोवाह रणात्तूर्णं कृतवर्मा महारथः ॥ ३२ ॥

Segmented

ततः स गदम् आरोप्य मद्राणाम् अधिपम् रथम् अपोवाह रणात् तूर्णम् कृतवर्मा महा-रथः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
गदम् गदा pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
मद्राणाम् मद्र pos=n,g=m,c=6,n=p
अधिपम् अधिप pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रणात् रण pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s