Original

ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः ।शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः ॥ ३० ॥

Segmented

ततो विह्वलमानम् तम् निःश्वसन्तम् पुनः पुनः शल्यम् अभ्यपतत् तूर्णम् कृतवर्मा महा-रथः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विह्वलमानम् विह्वल् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s