Original

न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् ।तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे ॥ ३ ॥

Segmented

न हि मे तृप्तिः अस्ति इह शृण्वतो युद्धम् उत्तमम् तस्माद् आर्तायनेः युद्धम् सौभद्रस्य च शंस मे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
शृण्वतो श्रु pos=va,g=m,c=6,n=s,f=part
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तस्माद् तस्मात् pos=i
आर्तायनेः आर्तायनि pos=n,g=m,c=6,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s