Original

अथाप्लुत्य पदान्यष्टौ संनिपत्य गजाविव ।सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः ॥ २८ ॥

Segmented

अथ आप्लुत्य पदानि अष्टौ संनिपत्य गजौ इव सहसा लोह-दण्डाभ्याम् अन्योन्यम् अभिजघ्नतुः

Analysis

Word Lemma Parse
अथ अथ pos=i
आप्लुत्य आप्लु pos=vi
पदानि पद pos=n,g=n,c=2,n=p
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
संनिपत्य संनिपत् pos=vi
गजौ गज pos=n,g=m,c=1,n=d
इव इव pos=i
सहसा सहसा pos=i
लोह लोह pos=n,comp=y
दण्डाभ्याम् दण्ड pos=n,g=m,c=3,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit