Original

तथा भीमगदावेगैस्ताड्यमानो महाबलः ।धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः ॥ २६ ॥

Segmented

तथा भीम-गदा-वेगैः ताड्यमानो महा-बलः धैर्यात् मद्र-अधिपः तस्थौ वज्रैः गिरिः इव आहतः

Analysis

Word Lemma Parse
तथा तथा pos=i
भीम भीम pos=n,comp=y
गदा गदा pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
ताड्यमानो ताडय् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
धैर्यात् धैर्य pos=n,g=n,c=5,n=s
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
वज्रैः वज्र pos=n,g=m,c=3,n=p
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
आहतः आहन् pos=va,g=m,c=1,n=s,f=part