Original

गदया मद्रराजेन सव्यदक्षिणमाहतः ।नाकम्पत तदा भीमो भिद्यमान इवाचलः ॥ २५ ॥

Segmented

गदया मद्र-राजेन सव्य-दक्षिणम् आहतः न अकम्पत तदा भीमो भिद्यमान इव अचलः

Analysis

Word Lemma Parse
गदया गदा pos=n,g=f,c=3,n=s
मद्र मद्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
भिद्यमान भिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s