Original

ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ ।ददृशाते महात्मानौ पुष्पिताविव किंशुकौ ॥ २३ ॥

Segmented

ततो गदा-अग्र-अभिहतौ क्षणेन रुधिर-उक्षितौ ददृशाते महात्मानौ पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
गदा गदा pos=n,comp=y
अग्र अग्र pos=n,comp=y
अभिहतौ अभिहन् pos=va,g=m,c=1,n=d,f=part
क्षणेन क्षण pos=n,g=m,c=3,n=s
रुधिर रुधिर pos=n,comp=y
उक्षितौ उक्ष् pos=va,g=m,c=1,n=d,f=part
ददृशाते दृश् pos=v,p=3,n=d,l=lit
महात्मानौ महात्मन् pos=a,g=m,c=1,n=d
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d