Original

नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ ।तौ विचेरतुरासाद्य गदाभ्यां च परस्परम् ॥ २२ ॥

Segmented

नखैः इव महा-व्याघ्रौ दन्तैः इव महा-गजौ तौ विचेरतुः आसाद्य गदाभ्याम् च परस्परम्

Analysis

Word Lemma Parse
नखैः नख pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
दन्तैः दन्त pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
गजौ गज pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
विचेरतुः विचर् pos=v,p=3,n=d,l=lit
आसाद्य आसादय् pos=vi
गदाभ्याम् गद pos=n,g=m,c=3,n=d
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s