Original

ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् ।श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् ॥ २१ ॥

Segmented

ते च एव उभे गदे श्रेष्ठे समासाद्य परस्परम् श्वसन्त्यौ नाग-कन्या इव ससृजाते विभावसुम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
pos=i
एव एव pos=i
उभे उभ् pos=n,g=f,c=1,n=d
गदे गदा pos=n,g=f,c=1,n=d
श्रेष्ठे श्रेष्ठ pos=a,g=f,c=1,n=d
समासाद्य समासादय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
श्वसन्त्यौ श्वस् pos=va,g=f,c=1,n=d,f=part
नाग नाग pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
इव इव pos=i
ससृजाते सृज् pos=v,p=3,n=d,l=lit
विभावसुम् विभावसु pos=n,g=m,c=2,n=s