Original

तथैव भीमसेनेन द्विषते प्रेषिता गदा ।तापयामास तत्सैन्यं महोल्का पतती यथा ॥ २० ॥

Segmented

तथा एव भीमसेनेन द्विषते प्रेषिता गदा तापयामास तत् सैन्यम् महा-उल्का पतती यथा

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
द्विषते द्विष् pos=va,g=m,c=4,n=s,f=part
प्रेषिता प्रेषय् pos=va,g=f,c=1,n=s,f=part
गदा गदा pos=n,g=f,c=1,n=s
तापयामास तापय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
पतती पत् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i