Original

तथैव भीमसेनस्य द्विषताभिहता गदा ।वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ ॥ १८ ॥

Segmented

तथा एव भीमसेनस्य द्विषता अभिहता गदा वर्षा-प्रदोषे खद्योतैः वृतो वृक्ष इव आबभौ

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
द्विषता द्विष् pos=va,g=m,c=3,n=s,f=part
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
गदा गदा pos=n,g=f,c=1,n=s
वर्षा वर्षा pos=n,comp=y
प्रदोषे प्रदोष pos=n,g=m,c=7,n=s
खद्योतैः खद्योत pos=n,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
वृक्ष वृक्ष pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit