Original

तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः ।आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ ॥ १५ ॥

Segmented

तौ वृषौ इव नर्दन्तौ मण्डलानि विचेरतुः आवर्जित-गदा-शृङ्गौ उभौ शल्य-वृकोदरौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
वृषौ वृष pos=n,g=m,c=1,n=d
इव इव pos=i
नर्दन्तौ नर्द् pos=va,g=m,c=1,n=d,f=part
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
विचेरतुः विचर् pos=v,p=3,n=d,l=lit
आवर्जित आवर्जय् pos=va,comp=y,f=part
गदा गदा pos=n,comp=y
शृङ्गौ शृङ्ग pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
शल्य शल्य pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=1,n=d