Original

न हि मद्राधिपादन्यः सर्वराजसु भारत ।सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥ ११ ॥

Segmented

न हि मद्र-अधिपात् अन्यः सर्व-राजसु भारत सोढुम् उत्सहते वेगम् भीमसेनस्य संयुगे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मद्र मद्र pos=n,comp=y
अधिपात् अधिप pos=n,g=m,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
सोढुम् सह् pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
वेगम् वेग pos=n,g=m,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s