Original

पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम् ।पाण्डवानां कुरूणां च साधु साध्विति निस्वनः ॥ १० ॥

Segmented

पश्यताम् शतशो हि आसीत् अन्योन्य-सम-चेतसाम् पाण्डवानाम् कुरूणाम् च साधु साधु इति निस्वनः

Analysis

Word Lemma Parse
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
शतशो शतशस् pos=i
हि हि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अन्योन्य अन्योन्य pos=n,comp=y
सम सम pos=n,comp=y
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s