Original

धृतराष्ट्र उवाच ।बहूनि सुविचित्राणि द्वंद्वयुद्धानि संजय ।त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच बहूनि सु विचित्राणि द्वन्द्व-युद्धानि संजय त्वया उक्तानि निशाम्य अहम् स्पृहयामि स चक्षुस्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहूनि बहु pos=a,g=n,c=2,n=p
सु सु pos=i
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धानि युद्ध pos=n,g=n,c=2,n=p
संजय संजय pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तानि वच् pos=va,g=n,c=2,n=p,f=part
निशाम्य निशामय् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
स्पृहयामि स्पृहय् pos=v,p=1,n=s,l=lat
pos=i
चक्षुस् चक्षुस् pos=n,g=m,c=6,n=p