Original

धृतराष्ट्र उवाच ।तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् ।अमृष्यमाणे दुर्धर्षे किं व आसीन्मनस्तदा ॥ ९ ॥

Segmented

धृतराष्ट्र उवाच तस्मिन् प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् अमृष्यमाणे दुर्धर्षे किम् व आसीत् मनः तदा

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
संरब्धे संरभ् pos=va,g=m,c=7,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
अमृष्यमाणे अमृष्यमाण pos=a,g=m,c=7,n=s
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
त्वद् pos=n,g=,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
मनः मनस् pos=n,g=n,c=1,n=s
तदा तदा pos=i