Original

ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् ।व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् ॥ ८ ॥

Segmented

ततो ऽर्जुनो महा-राज कौरवाणाम् अनीकिनीम् व्यधमत् त्वरया युक्तः क्षपयन् सर्व-पार्थिवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
त्वरया त्वरा pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
क्षपयन् क्षपय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p