Original

रथा रथवरैरेव समाजग्मुर्मुदान्विताः ।तस्मिन्रात्रिमुखे घोरे पुत्रस्य तव शासनात् ॥ ७ ॥

Segmented

रथा रथ-वरैः एव समाजग्मुः मुदा अन्विताः तस्मिन् रात्रि-मुखे घोरे पुत्रस्य तव शासनात्

Analysis

Word Lemma Parse
रथा रथ pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
एव एव pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
रात्रि रात्रि pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s