Original

नैवास्माभिर्न पूर्वैर्नो दृष्टं पूर्वं तथाविधम् ।युद्धं यादृशमेवासीत्तां रात्रिं सुमहाभयम् ॥ ३३ ॥

Segmented

न एव अस्माभिः न पूर्वैः नो दृष्टम् पूर्वम् तथाविधम् युद्धम् यादृशम् एव आसीत् ताम् रात्रिम् सु महा-भयम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
pos=i
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
नो मद् pos=n,g=,c=6,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
तथाविधम् तथाविध pos=a,g=n,c=1,n=s
युद्धम् युध् pos=va,g=n,c=1,n=s,f=part
यादृशम् यादृश pos=a,g=n,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
भयम् भय pos=n,g=n,c=1,n=s