Original

पाण्डुपाञ्चालसेनानां कौरवाणां च मारिष ।आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ॥ ३२ ॥

Segmented

पाण्डु-पाञ्चाल-सेनानाम् कौरवाणाम् च मारिष आसीत् निष्टानकः घोरो निघ्नताम् इतरेतरम्

Analysis

Word Lemma Parse
पाण्डु पाण्डु pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
सेनानाम् सेना pos=n,g=f,c=6,n=p
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
निष्टानकः निष्टानक pos=n,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s