Original

द्रौणिः पाञ्चालराजानं भारद्वाजश्च सृञ्जयान् ।छादयामासतुः संख्ये शरैः संनतपर्वभिः ॥ ३१ ॥

Segmented

द्रौणिः पाञ्चाल-राजानम् भारद्वाजः च सृञ्जयान् छादयामासतुः संख्ये शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
छादयामासतुः छादय् pos=v,p=3,n=d,l=lit
संख्ये संख्य pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p