Original

अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः ।नानाशस्त्रसमावापैरन्योन्यं पर्यपीडयन् ॥ ३० ॥

Segmented

अर्जुनः कौरवम् सैन्यम् अर्जुनम् च अपि कौरवाः नाना शस्त्र-समावापैः अन्योन्यम् पर्यपीडयन्

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
कौरवम् कौरव pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
समावापैः समावाप pos=n,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
पर्यपीडयन् परिपीडय् pos=v,p=3,n=p,l=lan