Original

प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः ।विरराज तदा भूमिर्द्यौर्ग्रहैरिव भारत ॥ ३ ॥

Segmented

प्रदीपानाम् सहस्रैः च दीप्यमानैः समन्ततः विरराज तदा भूमिः द्यौः ग्रहैः इव भारत

Analysis

Word Lemma Parse
प्रदीपानाम् प्रदीप pos=n,g=m,c=6,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
दीप्यमानैः दीप् pos=va,g=n,c=3,n=p,f=part
समन्ततः समन्ततः pos=i
विरराज विराज् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
ग्रहैः ग्रह pos=n,g=m,c=3,n=p
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s