Original

ततः प्रववृते युद्धं रात्रौ तद्भरतर्षभ ।उभयोः सेनयोर्घोरं विजयं प्रति काङ्क्षिणोः ॥ २९ ॥

Segmented

ततः प्रववृते युद्धम् रात्रौ तद् भरत-ऋषभ उभयोः सेनयोः घोरम् विजयम् प्रति काङ्क्षिणोः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
उभयोः उभय pos=a,g=f,c=6,n=d
सेनयोः सेना pos=n,g=f,c=6,n=d
घोरम् घोर pos=a,g=n,c=1,n=s
विजयम् विजय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
काङ्क्षिणोः काङ्क्षिन् pos=a,g=m,c=6,n=d