Original

इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ।व्यादिदेश ततः सैन्यं तस्मिंस्तमसि दारुणे ॥ २८ ॥

Segmented

इति उक्त्वा भरत-श्रेष्ठ पुत्रो दुर्योधनः ते व्यादिदेश ततः सैन्यम् तस्मिन् तमसि दारुणे

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
दारुणे दारुण pos=a,g=n,c=7,n=s