Original

सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति ।तस्माद्रक्षत संग्रामे द्रोणमेव महारथाः ॥ २७ ॥

Segmented

सो ऽयम् मम जयो व्यक्तम् दीर्घ-कालम् भविष्यति तस्माद् रक्षत संग्रामे द्रोणम् एव महा-रथाः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
जयो जय pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तस्माद् तस्मात् pos=i
रक्षत रक्ष् pos=v,p=2,n=p,l=lot
संग्रामे संग्राम pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=8,n=p