Original

सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे ।धृष्टद्युम्नं रणे द्रौणिर्नाशयिष्यत्यसंशयम् ॥ २५ ॥

Segmented

सृञ्जयेषु अथ सर्वेषु निहतेषु चमू-मुखे धृष्टद्युम्नम् रणे द्रौणिः नाशयिष्यति असंशयम्

Analysis

Word Lemma Parse
सृञ्जयेषु सृञ्जय pos=n,g=m,c=7,n=p
अथ अथ pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
निहतेषु निहन् pos=va,g=m,c=7,n=p,f=part
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
नाशयिष्यति नाशय् pos=v,p=3,n=s,l=lrt
असंशयम् असंशयम् pos=i