Original

तस्य सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् ।स गुप्तः सोमकान्हन्यात्सृञ्जयांश्च सराजकान् ॥ २४ ॥

Segmented

तस्य सर्व-आत्मना मन्ये भारद्वाजस्य रक्षणम् स गुप्तः सोमकान् हन्यात् सृञ्जयान् च स राजकान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
रक्षणम् रक्षण pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
सोमकान् सोमक pos=n,g=m,c=2,n=p
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
pos=i
pos=i
राजकान् राजक pos=n,g=m,c=2,n=p