Original

पाण्डवेयेषु सैन्येषु योधं पश्याम्यहं न तम् ।यो जयेत रणे द्रोणं धृष्टद्युम्नादृते नृपाः ॥ २३ ॥

Segmented

पाण्डवेयेषु सैन्येषु योधम् पश्यामि अहम् न तम् यो जयेत रणे द्रोणम् धृष्टद्युम्नाद् ऋते नृपाः

Analysis

Word Lemma Parse
पाण्डवेयेषु पाण्डवेय pos=a,g=n,c=7,n=p
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
योधम् योध pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
जयेत जि pos=v,p=3,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
धृष्टद्युम्नाद् धृष्टद्युम्न pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
नृपाः नृप pos=n,g=m,c=8,n=p