Original

ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः ।द्रोणं रक्षत पाञ्चाल्याद्धृष्टद्युम्नान्महारथात् ॥ २२ ॥

Segmented

ते यूयम् सहिताः सर्वे भृशम् यत्ता महा-रथाः द्रोणम् रक्षत पाञ्चाल्याद् धृष्टद्युम्नात् महा-रथात्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
रक्षत रक्ष् pos=v,p=2,n=p,l=lot
पाञ्चाल्याद् पाञ्चाल्य pos=a,g=m,c=5,n=s
धृष्टद्युम्नात् धृष्टद्युम्न pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s