Original

द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः पराक्रमी ।निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् ॥ २१ ॥

Segmented

द्रोणो हि बलवान् युद्धे क्षिप्र-हस्तः पराक्रमी निर्जयेत् त्रिदशान् युद्धे किमु पार्थान् स सोमकान्

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हि हि pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
क्षिप्र क्षिप्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
निर्जयेत् निर्जि pos=v,p=3,n=s,l=vidhilin
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
किमु किमु pos=i
पार्थान् पार्थ pos=n,g=m,c=2,n=p
pos=i
सोमकान् सोमक pos=n,g=m,c=2,n=p