Original

आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः ।तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे ॥ २० ॥

Segmented

आचार्यो हि सु संयत्तः भृशम् यत्ताः च पाण्डवाः तम् रक्षत सु संयत्ताः निघ्नन्तम् शात्रवान् रणे

Analysis

Word Lemma Parse
आचार्यो आचार्य pos=n,g=m,c=1,n=s
हि हि pos=i
सु सु pos=i
संयत्तः संयत् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
रक्षत रक्ष् pos=v,p=2,n=p,l=lot
सु सु pos=i
संयत्ताः संयत् pos=va,g=m,c=1,n=p,f=part
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s