Original

ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः ।परस्परमुदैक्षन्त परस्परकृतागसः ॥ २ ॥

Segmented

ते समेत्य रणे राजञ् शस्त्र-प्रास-असि-धारिणः परस्परम् उदैक्षन्त परस्पर-कृत-आगस्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
रणे रण pos=n,g=m,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शस्त्र शस्त्र pos=n,comp=y
प्रास प्रास pos=n,comp=y
असि असि pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
उदैक्षन्त उदीक्ष् pos=v,p=3,n=p,l=lan
परस्पर परस्पर pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=1,n=p