Original

त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः ।तांश्चैव सर्वान्पुत्रस्ते समचोदयदग्रतः ॥ १९ ॥

Segmented

त्रिगर्तानाम् च ये शूरा हत-शिष्टाः महा-रथाः तान् च एव सर्वान् पुत्रः ते समचोदयद् अग्रतः

Analysis

Word Lemma Parse
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समचोदयद् संचोदय् pos=v,p=3,n=s,l=lan
अग्रतः अग्रतस् pos=i