Original

द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः ।हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा ॥ १८ ॥

Segmented

द्रोणम् यत्ताः पराक्रान्ताः सर्वे रक्षत पृष्ठतः हार्दिक्यो दक्षिणम् चक्रम् शल्यः च एव उत्तरम् तथा

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
पराक्रान्ताः पराक्रम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
रक्षत रक्ष् pos=v,p=2,n=p,l=lot
पृष्ठतः पृष्ठतस् pos=i
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
तथा तथा pos=i