Original

विकर्णं चित्रसेनं च महाबाहुं च कौरवम् ।दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः ॥ १७ ॥

Segmented

विकर्णम् चित्रसेनम् च महाबाहुम् च कौरवम् दुर्धर्षम् दीर्घबाहुम् च ये च तेषाम् पद-अनुगाः

Analysis

Word Lemma Parse
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
pos=i
महाबाहुम् महाबाहु pos=n,g=m,c=2,n=s
pos=i
कौरवम् कौरव pos=n,g=m,c=2,n=s
दुर्धर्षम् दुर्धर्ष pos=n,g=m,c=2,n=s
दीर्घबाहुम् दीर्घबाहु pos=n,g=m,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पद पद pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p