Original

संजय उवाच ।द्रोणस्य मतमाज्ञाय योद्धुकामस्य तां निशाम् ।दुर्योधनो महाराज वश्यान्भ्रातॄनभाषत ॥ १६ ॥

Segmented

संजय उवाच द्रोणस्य मतम् आज्ञाय योद्धु-कामस्य ताम् निशाम् दुर्योधनो महा-राज वश्यान् भ्रातॄन् अभाषत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
योद्धु योद्धु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वश्यान् वश्य pos=a,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अभाषत भाष् pos=v,p=3,n=s,l=lan