Original

अव्यग्रानेव हि परान्कथयस्यपराजितान् ।हतांश्चैव विषण्णांश्च विप्रकीर्णांश्च शंससि ।रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥ १५ ॥

Segmented

अव्यग्रान् एव हि परान् कथयसि अपराजितान् हताम् च एव विषण्णान् च विप्रकीर्णान् च शंससि रथिनो विरथान् च एव कृतान् युद्धेषु मामकान्

Analysis

Word Lemma Parse
अव्यग्रान् अव्यग्र pos=a,g=m,c=2,n=p
एव एव pos=i
हि हि pos=i
परान् पर pos=n,g=m,c=2,n=p
कथयसि कथय् pos=v,p=2,n=s,l=lat
अपराजितान् अपराजित pos=a,g=m,c=2,n=p
हताम् हन् pos=va,g=m,c=2,n=p,f=part
pos=i
एव एव pos=i
विषण्णान् विषद् pos=va,g=m,c=2,n=p,f=part
pos=i
विप्रकीर्णान् विप्रकृ pos=va,g=m,c=2,n=p,f=part
pos=i
शंससि शंस् pos=v,p=2,n=s,l=lat
रथिनो रथिन् pos=n,g=m,c=2,n=p
विरथान् विरथ pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
कृतान् कृ pos=va,g=m,c=2,n=p,f=part
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
मामकान् मामक pos=a,g=m,c=2,n=p