Original

ददाह च शरैर्द्रोणः पाञ्चालानां रथव्रजान् ।धूमकेतुरिव क्रुद्धः स कथं मृत्युमीयिवान् ॥ १४ ॥

Segmented

ददाह च शरैः द्रोणः पाञ्चालानाम् रथ-व्रजान् धूमकेतुः इव क्रुद्धः स कथम् मृत्युम् ईयिवान्

Analysis

Word Lemma Parse
ददाह दह् pos=v,p=3,n=s,l=lit
pos=i
शरैः शर pos=n,g=m,c=3,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजान् व्रज pos=n,g=m,c=2,n=p
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
इव इव pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
ईयिवान् pos=va,g=m,c=1,n=s,f=part