Original

यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः ।नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् ॥ १३ ॥

Segmented

यत् प्राविशत् महा-इष्वासः पाञ्चालान् अपराजितः नृत्यन्न् इव नर-व्याघ्रः रथ-मार्गेषु वीर्यवान्

Analysis

Word Lemma Parse
यत् यत् pos=i
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
अपराजितः अपराजित pos=a,g=m,c=1,n=s
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
मार्गेषु मार्ग pos=n,g=m,c=7,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s