Original

के पृष्ठतोऽस्य ह्यभवन्वीरा वीरस्य युध्यतः ।के पुरस्तादगच्छन्त निघ्नतः शात्रवान्रणे ॥ १२ ॥

Segmented

के पृष्ठतो ऽस्य हि अभवन् वीरा वीरस्य युध्यतः के पुरस्ताद् अगच्छन्त निघ्नतः शात्रवान् रणे

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
पृष्ठतो पृष्ठतस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
हि हि pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
वीरा वीर pos=n,g=m,c=1,n=p
वीरस्य वीर pos=n,g=m,c=6,n=s
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part
के pos=n,g=m,c=1,n=p
पुरस्ताद् पुरस्तात् pos=i
अगच्छन्त गम् pos=v,p=3,n=p,l=lan
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s