Original

के चैनं समरे वीरं प्रत्युद्ययुररिंदमम् ।केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः ॥ ११ ॥

Segmented

के च एनम् समरे वीरम् प्रत्युद्ययुः अरिंदमम् के ऽरक्षन् दक्षिणम् चक्रम् के च द्रोणस्य सव्यतः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
के pos=n,g=m,c=1,n=p
ऽरक्षन् रक्ष् pos=v,p=3,n=p,l=lan
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
के pos=n,g=m,c=1,n=p
pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
सव्यतः सव्यतस् pos=i